SPOKEN SANSKRIT

Name of the Course: Spoken Sanskrit
Course Code:
Offered ByDepartment of Sanskrit
Type of Course:
Course Offered During the Years:2018-19 to 2020-21
Course Intake: 100
Duration of the Course:40 Hours
Minimum Eligibility:
Course Coordinator: Prof. Karansinh Parmar

Aim and Objectives:

  • To engage in simple and practical Sanskrit conversation.
  • To understand Sanskrit prose and poetry.
  • To utilize syntax, appropriate tenses and inflections at the time of conversation.
  • To read and understand texts composed in Sanskrit literature and to feel gratitude for Indian culture.
  • To train the participants to speak Sanskrit by forming sentences with multiple clauses.
  • To learn Spoken Sanskrit and enhance Sanskrit Speaking Skills.

Course Outcomes:

  • Proficiency in Reading Sanskrit
  • The ability to Speak Sanskrit fluently in everyday conversations.
  • Mastery in Reciting Sanskrit Shlokas (verses).
  • At the end of the course, participants will be able to speak in Sanskrit and develop everyday conversational Sanskrit vocabulary.
  • This course removes all misnomers and fears related to Sanskrit conversation and help you in speaking Sanskrit confidently.
  • It will enhance learners’ Sanskrit speaking skills.
Unit 1 परिचयः (मम/ भवतः /भवत्याः), सः/ सा/ तत्/ एषः / एषा / एतत्, ग्रन्थालयः, अहम् / भवान् / भवती / त्वम्, आम् / न / किम्?, अस्ति / नास्ति, अत्र / तत्र / कुत्र / आन्यत्र / सर्वत्र / एकत्र, षष्ठीविभक्तिः, पुरतः / पृष्ठतः / वामतःइत्यादि, आवश्यकम् / मास्तु / पर्याप्तम् / धन्यवादः, वर्तमानकालः (लट्लकारः), कः किं करोति ?
Unit 2 आज्ञाप्रार्थनादयः (लोट्लकारः), शरीरावयवाः, सङ्ख्या, कःसमयः?, क्रियापदस्यविभज्यप्रयोगः, सप्तमीविभक्तिः, कदा?, अद्य / श्वः / परश्वःइत्यादि, भूतकालप्रयोगः (क्तवतु / ललकारः / स्म), प्राणादपिसंस्कृतिःश्रेष्ठा, उपसर्गाः,द्वितीयाविभक्तिः.
Unit 3 गीतोपदेशप्रसङ्गः (क्तवतु), भविष्यत्कालः (लृट्लकारः), तदाकिंकिंभविष्यति? (लृट्लकारः), पञ्चमीविभक्तिः, नगरदर्शनं कदा ? (तः – पर्यन्तम्), वारम् / अद्यआरभ्य, शीघ्रम् / मन्दम् / सम्यक् / उच्चैः / शनैः, क्त्वाप्रत्ययान्तानि, अखण्डविश्वासः (क्त्वा – अभ्यासः), ल्यप्प्रत्ययान्तानि,अव्ययानि (च / अपि / एव / इति / यत्)
Unit 4 चतुर्थीविभक्तिः, किमर्थम्?, अन्धाय अनन्धाय देही (अव्ययानि),अद्यतन / श्वस्तन / पुरातनइत्यादि, किन्तु / निश्चयेन / प्रायशः / खलु / अपेक्षया, तृतीयाविभक्तिः,तुमुन्प्रत्ययान्तानि,अतः, यतः, सम्बोधनम्, गर्वभङ्गः (अव्ययानि), पत्रम्, दशमस्त्वमसि.